Declension table of ?pāṇimānikā

Deva

FeminineSingularDualPlural
Nominativepāṇimānikā pāṇimānike pāṇimānikāḥ
Vocativepāṇimānike pāṇimānike pāṇimānikāḥ
Accusativepāṇimānikām pāṇimānike pāṇimānikāḥ
Instrumentalpāṇimānikayā pāṇimānikābhyām pāṇimānikābhiḥ
Dativepāṇimānikāyai pāṇimānikābhyām pāṇimānikābhyaḥ
Ablativepāṇimānikāyāḥ pāṇimānikābhyām pāṇimānikābhyaḥ
Genitivepāṇimānikāyāḥ pāṇimānikayoḥ pāṇimānikānām
Locativepāṇimānikāyām pāṇimānikayoḥ pāṇimānikāsu

Adverb -pāṇimānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria