Declension table of ?pāṇikūrcan

Deva

MasculineSingularDualPlural
Nominativepāṇikūrcā pāṇikūrcānau pāṇikūrcānaḥ
Vocativepāṇikūrcan pāṇikūrcānau pāṇikūrcānaḥ
Accusativepāṇikūrcānam pāṇikūrcānau pāṇikūrcñaḥ
Instrumentalpāṇikūrcñā pāṇikūrcabhyām pāṇikūrcabhiḥ
Dativepāṇikūrcñe pāṇikūrcabhyām pāṇikūrcabhyaḥ
Ablativepāṇikūrcñaḥ pāṇikūrcabhyām pāṇikūrcabhyaḥ
Genitivepāṇikūrcñaḥ pāṇikūrcñoḥ pāṇikūrcñām
Locativepāṇikūrcñi pāṇikūrcani pāṇikūrcñoḥ pāṇikūrcasu

Compound pāṇikūrca -

Adverb -pāṇikūrcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria