Declension table of ?pāṇikhāta

Deva

NeuterSingularDualPlural
Nominativepāṇikhātam pāṇikhāte pāṇikhātāni
Vocativepāṇikhāta pāṇikhāte pāṇikhātāni
Accusativepāṇikhātam pāṇikhāte pāṇikhātāni
Instrumentalpāṇikhātena pāṇikhātābhyām pāṇikhātaiḥ
Dativepāṇikhātāya pāṇikhātābhyām pāṇikhātebhyaḥ
Ablativepāṇikhātāt pāṇikhātābhyām pāṇikhātebhyaḥ
Genitivepāṇikhātasya pāṇikhātayoḥ pāṇikhātānām
Locativepāṇikhāte pāṇikhātayoḥ pāṇikhāteṣu

Compound pāṇikhāta -

Adverb -pāṇikhātam -pāṇikhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria