Declension table of ?pāṇika

Deva

NeuterSingularDualPlural
Nominativepāṇikam pāṇike pāṇikāni
Vocativepāṇika pāṇike pāṇikāni
Accusativepāṇikam pāṇike pāṇikāni
Instrumentalpāṇikena pāṇikābhyām pāṇikaiḥ
Dativepāṇikāya pāṇikābhyām pāṇikebhyaḥ
Ablativepāṇikāt pāṇikābhyām pāṇikebhyaḥ
Genitivepāṇikasya pāṇikayoḥ pāṇikānām
Locativepāṇike pāṇikayoḥ pāṇikeṣu

Compound pāṇika -

Adverb -pāṇikam -pāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria