Declension table of ?pāṇika

Deva

MasculineSingularDualPlural
Nominativepāṇikaḥ pāṇikau pāṇikāḥ
Vocativepāṇika pāṇikau pāṇikāḥ
Accusativepāṇikam pāṇikau pāṇikān
Instrumentalpāṇikena pāṇikābhyām pāṇikaiḥ pāṇikebhiḥ
Dativepāṇikāya pāṇikābhyām pāṇikebhyaḥ
Ablativepāṇikāt pāṇikābhyām pāṇikebhyaḥ
Genitivepāṇikasya pāṇikayoḥ pāṇikānām
Locativepāṇike pāṇikayoḥ pāṇikeṣu

Compound pāṇika -

Adverb -pāṇikam -pāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria