Declension table of ?pāṇija

Deva

MasculineSingularDualPlural
Nominativepāṇijaḥ pāṇijau pāṇijāḥ
Vocativepāṇija pāṇijau pāṇijāḥ
Accusativepāṇijam pāṇijau pāṇijān
Instrumentalpāṇijena pāṇijābhyām pāṇijaiḥ pāṇijebhiḥ
Dativepāṇijāya pāṇijābhyām pāṇijebhyaḥ
Ablativepāṇijāt pāṇijābhyām pāṇijebhyaḥ
Genitivepāṇijasya pāṇijayoḥ pāṇijānām
Locativepāṇije pāṇijayoḥ pāṇijeṣu

Compound pāṇija -

Adverb -pāṇijam -pāṇijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria