Declension table of ?pāṇihatā

Deva

FeminineSingularDualPlural
Nominativepāṇihatā pāṇihate pāṇihatāḥ
Vocativepāṇihate pāṇihate pāṇihatāḥ
Accusativepāṇihatām pāṇihate pāṇihatāḥ
Instrumentalpāṇihatayā pāṇihatābhyām pāṇihatābhiḥ
Dativepāṇihatāyai pāṇihatābhyām pāṇihatābhyaḥ
Ablativepāṇihatāyāḥ pāṇihatābhyām pāṇihatābhyaḥ
Genitivepāṇihatāyāḥ pāṇihatayoḥ pāṇihatānām
Locativepāṇihatāyām pāṇihatayoḥ pāṇihatāsu

Adverb -pāṇihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria