Declension table of pāṇigrahādikṛtyavivekaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇigrahādikṛtyavivekaḥ | pāṇigrahādikṛtyavivekau | pāṇigrahādikṛtyavivekāḥ |
Vocative | pāṇigrahādikṛtyaviveka | pāṇigrahādikṛtyavivekau | pāṇigrahādikṛtyavivekāḥ |
Accusative | pāṇigrahādikṛtyavivekam | pāṇigrahādikṛtyavivekau | pāṇigrahādikṛtyavivekān |
Instrumental | pāṇigrahādikṛtyavivekena | pāṇigrahādikṛtyavivekābhyām | pāṇigrahādikṛtyavivekaiḥ |
Dative | pāṇigrahādikṛtyavivekāya | pāṇigrahādikṛtyavivekābhyām | pāṇigrahādikṛtyavivekebhyaḥ |
Ablative | pāṇigrahādikṛtyavivekāt | pāṇigrahādikṛtyavivekābhyām | pāṇigrahādikṛtyavivekebhyaḥ |
Genitive | pāṇigrahādikṛtyavivekasya | pāṇigrahādikṛtyavivekayoḥ | pāṇigrahādikṛtyavivekānām |
Locative | pāṇigrahādikṛtyaviveke | pāṇigrahādikṛtyavivekayoḥ | pāṇigrahādikṛtyavivekeṣu |