Declension table of ?pāṇigrahaṇikā

Deva

FeminineSingularDualPlural
Nominativepāṇigrahaṇikā pāṇigrahaṇike pāṇigrahaṇikāḥ
Vocativepāṇigrahaṇike pāṇigrahaṇike pāṇigrahaṇikāḥ
Accusativepāṇigrahaṇikām pāṇigrahaṇike pāṇigrahaṇikāḥ
Instrumentalpāṇigrahaṇikayā pāṇigrahaṇikābhyām pāṇigrahaṇikābhiḥ
Dativepāṇigrahaṇikāyai pāṇigrahaṇikābhyām pāṇigrahaṇikābhyaḥ
Ablativepāṇigrahaṇikāyāḥ pāṇigrahaṇikābhyām pāṇigrahaṇikābhyaḥ
Genitivepāṇigrahaṇikāyāḥ pāṇigrahaṇikayoḥ pāṇigrahaṇikānām
Locativepāṇigrahaṇikāyām pāṇigrahaṇikayoḥ pāṇigrahaṇikāsu

Adverb -pāṇigrahaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria