Declension table of ?pāṇigrahaṇīyā

Deva

FeminineSingularDualPlural
Nominativepāṇigrahaṇīyā pāṇigrahaṇīye pāṇigrahaṇīyāḥ
Vocativepāṇigrahaṇīye pāṇigrahaṇīye pāṇigrahaṇīyāḥ
Accusativepāṇigrahaṇīyām pāṇigrahaṇīye pāṇigrahaṇīyāḥ
Instrumentalpāṇigrahaṇīyayā pāṇigrahaṇīyābhyām pāṇigrahaṇīyābhiḥ
Dativepāṇigrahaṇīyāyai pāṇigrahaṇīyābhyām pāṇigrahaṇīyābhyaḥ
Ablativepāṇigrahaṇīyāyāḥ pāṇigrahaṇīyābhyām pāṇigrahaṇīyābhyaḥ
Genitivepāṇigrahaṇīyāyāḥ pāṇigrahaṇīyayoḥ pāṇigrahaṇīyānām
Locativepāṇigrahaṇīyāyām pāṇigrahaṇīyayoḥ pāṇigrahaṇīyāsu

Adverb -pāṇigrahaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria