Declension table of ?pāṇigrahaṇīya

Deva

NeuterSingularDualPlural
Nominativepāṇigrahaṇīyam pāṇigrahaṇīye pāṇigrahaṇīyāni
Vocativepāṇigrahaṇīya pāṇigrahaṇīye pāṇigrahaṇīyāni
Accusativepāṇigrahaṇīyam pāṇigrahaṇīye pāṇigrahaṇīyāni
Instrumentalpāṇigrahaṇīyena pāṇigrahaṇīyābhyām pāṇigrahaṇīyaiḥ
Dativepāṇigrahaṇīyāya pāṇigrahaṇīyābhyām pāṇigrahaṇīyebhyaḥ
Ablativepāṇigrahaṇīyāt pāṇigrahaṇīyābhyām pāṇigrahaṇīyebhyaḥ
Genitivepāṇigrahaṇīyasya pāṇigrahaṇīyayoḥ pāṇigrahaṇīyānām
Locativepāṇigrahaṇīye pāṇigrahaṇīyayoḥ pāṇigrahaṇīyeṣu

Compound pāṇigrahaṇīya -

Adverb -pāṇigrahaṇīyam -pāṇigrahaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria