Declension table of ?pāṇighna

Deva

MasculineSingularDualPlural
Nominativepāṇighnaḥ pāṇighnau pāṇighnāḥ
Vocativepāṇighna pāṇighnau pāṇighnāḥ
Accusativepāṇighnam pāṇighnau pāṇighnān
Instrumentalpāṇighnena pāṇighnābhyām pāṇighnaiḥ pāṇighnebhiḥ
Dativepāṇighnāya pāṇighnābhyām pāṇighnebhyaḥ
Ablativepāṇighnāt pāṇighnābhyām pāṇighnebhyaḥ
Genitivepāṇighnasya pāṇighnayoḥ pāṇighnānām
Locativepāṇighne pāṇighnayoḥ pāṇighneṣu

Compound pāṇighna -

Adverb -pāṇighnam -pāṇighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria