Declension table of ?pāṇighāta

Deva

MasculineSingularDualPlural
Nominativepāṇighātaḥ pāṇighātau pāṇighātāḥ
Vocativepāṇighāta pāṇighātau pāṇighātāḥ
Accusativepāṇighātam pāṇighātau pāṇighātān
Instrumentalpāṇighātena pāṇighātābhyām pāṇighātaiḥ pāṇighātebhiḥ
Dativepāṇighātāya pāṇighātābhyām pāṇighātebhyaḥ
Ablativepāṇighātāt pāṇighātābhyām pāṇighātebhyaḥ
Genitivepāṇighātasya pāṇighātayoḥ pāṇighātānām
Locativepāṇighāte pāṇighātayoḥ pāṇighāteṣu

Compound pāṇighāta -

Adverb -pāṇighātam -pāṇighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria