Declension table of ?pāṇigatā

Deva

FeminineSingularDualPlural
Nominativepāṇigatā pāṇigate pāṇigatāḥ
Vocativepāṇigate pāṇigate pāṇigatāḥ
Accusativepāṇigatām pāṇigate pāṇigatāḥ
Instrumentalpāṇigatayā pāṇigatābhyām pāṇigatābhiḥ
Dativepāṇigatāyai pāṇigatābhyām pāṇigatābhyaḥ
Ablativepāṇigatāyāḥ pāṇigatābhyām pāṇigatābhyaḥ
Genitivepāṇigatāyāḥ pāṇigatayoḥ pāṇigatānām
Locativepāṇigatāyām pāṇigatayoḥ pāṇigatāsu

Adverb -pāṇigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria