Declension table of ?pāṇigata

Deva

NeuterSingularDualPlural
Nominativepāṇigatam pāṇigate pāṇigatāni
Vocativepāṇigata pāṇigate pāṇigatāni
Accusativepāṇigatam pāṇigate pāṇigatāni
Instrumentalpāṇigatena pāṇigatābhyām pāṇigataiḥ
Dativepāṇigatāya pāṇigatābhyām pāṇigatebhyaḥ
Ablativepāṇigatāt pāṇigatābhyām pāṇigatebhyaḥ
Genitivepāṇigatasya pāṇigatayoḥ pāṇigatānām
Locativepāṇigate pāṇigatayoḥ pāṇigateṣu

Compound pāṇigata -

Adverb -pāṇigatam -pāṇigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria