Declension table of ?pāṇigata

Deva

MasculineSingularDualPlural
Nominativepāṇigataḥ pāṇigatau pāṇigatāḥ
Vocativepāṇigata pāṇigatau pāṇigatāḥ
Accusativepāṇigatam pāṇigatau pāṇigatān
Instrumentalpāṇigatena pāṇigatābhyām pāṇigataiḥ pāṇigatebhiḥ
Dativepāṇigatāya pāṇigatābhyām pāṇigatebhyaḥ
Ablativepāṇigatāt pāṇigatābhyām pāṇigatebhyaḥ
Genitivepāṇigatasya pāṇigatayoḥ pāṇigatānām
Locativepāṇigate pāṇigatayoḥ pāṇigateṣu

Compound pāṇigata -

Adverb -pāṇigatam -pāṇigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria