Declension table of ?pāṇigṛhītā

Deva

FeminineSingularDualPlural
Nominativepāṇigṛhītā pāṇigṛhīte pāṇigṛhītāḥ
Vocativepāṇigṛhīte pāṇigṛhīte pāṇigṛhītāḥ
Accusativepāṇigṛhītām pāṇigṛhīte pāṇigṛhītāḥ
Instrumentalpāṇigṛhītayā pāṇigṛhītābhyām pāṇigṛhītābhiḥ
Dativepāṇigṛhītāyai pāṇigṛhītābhyām pāṇigṛhītābhyaḥ
Ablativepāṇigṛhītāyāḥ pāṇigṛhītābhyām pāṇigṛhītābhyaḥ
Genitivepāṇigṛhītāyāḥ pāṇigṛhītayoḥ pāṇigṛhītānām
Locativepāṇigṛhītāyām pāṇigṛhītayoḥ pāṇigṛhītāsu

Adverb -pāṇigṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria