Declension table of ?pāṇigṛhīta

Deva

NeuterSingularDualPlural
Nominativepāṇigṛhītam pāṇigṛhīte pāṇigṛhītāni
Vocativepāṇigṛhīta pāṇigṛhīte pāṇigṛhītāni
Accusativepāṇigṛhītam pāṇigṛhīte pāṇigṛhītāni
Instrumentalpāṇigṛhītena pāṇigṛhītābhyām pāṇigṛhītaiḥ
Dativepāṇigṛhītāya pāṇigṛhītābhyām pāṇigṛhītebhyaḥ
Ablativepāṇigṛhītāt pāṇigṛhītābhyām pāṇigṛhītebhyaḥ
Genitivepāṇigṛhītasya pāṇigṛhītayoḥ pāṇigṛhītānām
Locativepāṇigṛhīte pāṇigṛhītayoḥ pāṇigṛhīteṣu

Compound pāṇigṛhīta -

Adverb -pāṇigṛhītam -pāṇigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria