Declension table of ?pāṇidharma

Deva

MasculineSingularDualPlural
Nominativepāṇidharmaḥ pāṇidharmau pāṇidharmāḥ
Vocativepāṇidharma pāṇidharmau pāṇidharmāḥ
Accusativepāṇidharmam pāṇidharmau pāṇidharmān
Instrumentalpāṇidharmeṇa pāṇidharmābhyām pāṇidharmaiḥ pāṇidharmebhiḥ
Dativepāṇidharmāya pāṇidharmābhyām pāṇidharmebhyaḥ
Ablativepāṇidharmāt pāṇidharmābhyām pāṇidharmebhyaḥ
Genitivepāṇidharmasya pāṇidharmayoḥ pāṇidharmāṇām
Locativepāṇidharme pāṇidharmayoḥ pāṇidharmeṣu

Compound pāṇidharma -

Adverb -pāṇidharmam -pāṇidharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria