Declension table of ?pāṇindhaya

Deva

NeuterSingularDualPlural
Nominativepāṇindhayam pāṇindhaye pāṇindhayāni
Vocativepāṇindhaya pāṇindhaye pāṇindhayāni
Accusativepāṇindhayam pāṇindhaye pāṇindhayāni
Instrumentalpāṇindhayena pāṇindhayābhyām pāṇindhayaiḥ
Dativepāṇindhayāya pāṇindhayābhyām pāṇindhayebhyaḥ
Ablativepāṇindhayāt pāṇindhayābhyām pāṇindhayebhyaḥ
Genitivepāṇindhayasya pāṇindhayayoḥ pāṇindhayānām
Locativepāṇindhaye pāṇindhayayoḥ pāṇindhayeṣu

Compound pāṇindhaya -

Adverb -pāṇindhayam -pāṇindhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria