Declension table of ?pāṇaukaraṇa

Deva

NeuterSingularDualPlural
Nominativepāṇaukaraṇam pāṇaukaraṇe pāṇaukaraṇāni
Vocativepāṇaukaraṇa pāṇaukaraṇe pāṇaukaraṇāni
Accusativepāṇaukaraṇam pāṇaukaraṇe pāṇaukaraṇāni
Instrumentalpāṇaukaraṇena pāṇaukaraṇābhyām pāṇaukaraṇaiḥ
Dativepāṇaukaraṇāya pāṇaukaraṇābhyām pāṇaukaraṇebhyaḥ
Ablativepāṇaukaraṇāt pāṇaukaraṇābhyām pāṇaukaraṇebhyaḥ
Genitivepāṇaukaraṇasya pāṇaukaraṇayoḥ pāṇaukaraṇānām
Locativepāṇaukaraṇe pāṇaukaraṇayoḥ pāṇaukaraṇeṣu

Compound pāṇaukaraṇa -

Adverb -pāṇaukaraṇam -pāṇaukaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria