Declension table of ?pāṇḍyavāṭakā

Deva

FeminineSingularDualPlural
Nominativepāṇḍyavāṭakā pāṇḍyavāṭake pāṇḍyavāṭakāḥ
Vocativepāṇḍyavāṭake pāṇḍyavāṭake pāṇḍyavāṭakāḥ
Accusativepāṇḍyavāṭakām pāṇḍyavāṭake pāṇḍyavāṭakāḥ
Instrumentalpāṇḍyavāṭakayā pāṇḍyavāṭakābhyām pāṇḍyavāṭakābhiḥ
Dativepāṇḍyavāṭakāyai pāṇḍyavāṭakābhyām pāṇḍyavāṭakābhyaḥ
Ablativepāṇḍyavāṭakāyāḥ pāṇḍyavāṭakābhyām pāṇḍyavāṭakābhyaḥ
Genitivepāṇḍyavāṭakāyāḥ pāṇḍyavāṭakayoḥ pāṇḍyavāṭakānām
Locativepāṇḍyavāṭakāyām pāṇḍyavāṭakayoḥ pāṇḍyavāṭakāsu

Adverb -pāṇḍyavāṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria