Declension table of ?pāṇḍyavāṭaka

Deva

MasculineSingularDualPlural
Nominativepāṇḍyavāṭakaḥ pāṇḍyavāṭakau pāṇḍyavāṭakāḥ
Vocativepāṇḍyavāṭaka pāṇḍyavāṭakau pāṇḍyavāṭakāḥ
Accusativepāṇḍyavāṭakam pāṇḍyavāṭakau pāṇḍyavāṭakān
Instrumentalpāṇḍyavāṭakena pāṇḍyavāṭakābhyām pāṇḍyavāṭakaiḥ pāṇḍyavāṭakebhiḥ
Dativepāṇḍyavāṭakāya pāṇḍyavāṭakābhyām pāṇḍyavāṭakebhyaḥ
Ablativepāṇḍyavāṭakāt pāṇḍyavāṭakābhyām pāṇḍyavāṭakebhyaḥ
Genitivepāṇḍyavāṭakasya pāṇḍyavāṭakayoḥ pāṇḍyavāṭakānām
Locativepāṇḍyavāṭake pāṇḍyavāṭakayoḥ pāṇḍyavāṭakeṣu

Compound pāṇḍyavāṭaka -

Adverb -pāṇḍyavāṭakam -pāṇḍyavāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria