Declension table of ?pāṇḍvavabhāsā

Deva

FeminineSingularDualPlural
Nominativepāṇḍvavabhāsā pāṇḍvavabhāse pāṇḍvavabhāsāḥ
Vocativepāṇḍvavabhāse pāṇḍvavabhāse pāṇḍvavabhāsāḥ
Accusativepāṇḍvavabhāsām pāṇḍvavabhāse pāṇḍvavabhāsāḥ
Instrumentalpāṇḍvavabhāsayā pāṇḍvavabhāsābhyām pāṇḍvavabhāsābhiḥ
Dativepāṇḍvavabhāsāyai pāṇḍvavabhāsābhyām pāṇḍvavabhāsābhyaḥ
Ablativepāṇḍvavabhāsāyāḥ pāṇḍvavabhāsābhyām pāṇḍvavabhāsābhyaḥ
Genitivepāṇḍvavabhāsāyāḥ pāṇḍvavabhāsayoḥ pāṇḍvavabhāsānām
Locativepāṇḍvavabhāsāyām pāṇḍvavabhāsayoḥ pāṇḍvavabhāsāsu

Adverb -pāṇḍvavabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria