Declension table of ?pāṇḍvavabhāsa

Deva

NeuterSingularDualPlural
Nominativepāṇḍvavabhāsam pāṇḍvavabhāse pāṇḍvavabhāsāni
Vocativepāṇḍvavabhāsa pāṇḍvavabhāse pāṇḍvavabhāsāni
Accusativepāṇḍvavabhāsam pāṇḍvavabhāse pāṇḍvavabhāsāni
Instrumentalpāṇḍvavabhāsena pāṇḍvavabhāsābhyām pāṇḍvavabhāsaiḥ
Dativepāṇḍvavabhāsāya pāṇḍvavabhāsābhyām pāṇḍvavabhāsebhyaḥ
Ablativepāṇḍvavabhāsāt pāṇḍvavabhāsābhyām pāṇḍvavabhāsebhyaḥ
Genitivepāṇḍvavabhāsasya pāṇḍvavabhāsayoḥ pāṇḍvavabhāsānām
Locativepāṇḍvavabhāse pāṇḍvavabhāsayoḥ pāṇḍvavabhāseṣu

Compound pāṇḍvavabhāsa -

Adverb -pāṇḍvavabhāsam -pāṇḍvavabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria