Declension table of ?pāṇḍvavabhāsa

Deva

MasculineSingularDualPlural
Nominativepāṇḍvavabhāsaḥ pāṇḍvavabhāsau pāṇḍvavabhāsāḥ
Vocativepāṇḍvavabhāsa pāṇḍvavabhāsau pāṇḍvavabhāsāḥ
Accusativepāṇḍvavabhāsam pāṇḍvavabhāsau pāṇḍvavabhāsān
Instrumentalpāṇḍvavabhāsena pāṇḍvavabhāsābhyām pāṇḍvavabhāsaiḥ pāṇḍvavabhāsebhiḥ
Dativepāṇḍvavabhāsāya pāṇḍvavabhāsābhyām pāṇḍvavabhāsebhyaḥ
Ablativepāṇḍvavabhāsāt pāṇḍvavabhāsābhyām pāṇḍvavabhāsebhyaḥ
Genitivepāṇḍvavabhāsasya pāṇḍvavabhāsayoḥ pāṇḍvavabhāsānām
Locativepāṇḍvavabhāse pāṇḍvavabhāsayoḥ pāṇḍvavabhāseṣu

Compound pāṇḍvavabhāsa -

Adverb -pāṇḍvavabhāsam -pāṇḍvavabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria