Declension table of ?pāṇḍvarirasa

Deva

MasculineSingularDualPlural
Nominativepāṇḍvarirasaḥ pāṇḍvarirasau pāṇḍvarirasāḥ
Vocativepāṇḍvarirasa pāṇḍvarirasau pāṇḍvarirasāḥ
Accusativepāṇḍvarirasam pāṇḍvarirasau pāṇḍvarirasān
Instrumentalpāṇḍvarirasena pāṇḍvarirasābhyām pāṇḍvarirasaiḥ pāṇḍvarirasebhiḥ
Dativepāṇḍvarirasāya pāṇḍvarirasābhyām pāṇḍvarirasebhyaḥ
Ablativepāṇḍvarirasāt pāṇḍvarirasābhyām pāṇḍvarirasebhyaḥ
Genitivepāṇḍvarirasasya pāṇḍvarirasayoḥ pāṇḍvarirasānām
Locativepāṇḍvarirase pāṇḍvarirasayoḥ pāṇḍvariraseṣu

Compound pāṇḍvarirasa -

Adverb -pāṇḍvarirasam -pāṇḍvarirasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria