Declension table of ?pāṇḍvāmayinī

Deva

FeminineSingularDualPlural
Nominativepāṇḍvāmayinī pāṇḍvāmayinyau pāṇḍvāmayinyaḥ
Vocativepāṇḍvāmayini pāṇḍvāmayinyau pāṇḍvāmayinyaḥ
Accusativepāṇḍvāmayinīm pāṇḍvāmayinyau pāṇḍvāmayinīḥ
Instrumentalpāṇḍvāmayinyā pāṇḍvāmayinībhyām pāṇḍvāmayinībhiḥ
Dativepāṇḍvāmayinyai pāṇḍvāmayinībhyām pāṇḍvāmayinībhyaḥ
Ablativepāṇḍvāmayinyāḥ pāṇḍvāmayinībhyām pāṇḍvāmayinībhyaḥ
Genitivepāṇḍvāmayinyāḥ pāṇḍvāmayinyoḥ pāṇḍvāmayinīnām
Locativepāṇḍvāmayinyām pāṇḍvāmayinyoḥ pāṇḍvāmayinīṣu

Compound pāṇḍvāmayini - pāṇḍvāmayinī -

Adverb -pāṇḍvāmayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria