Declension table of ?pāṇḍvāmayin

Deva

MasculineSingularDualPlural
Nominativepāṇḍvāmayī pāṇḍvāmayinau pāṇḍvāmayinaḥ
Vocativepāṇḍvāmayin pāṇḍvāmayinau pāṇḍvāmayinaḥ
Accusativepāṇḍvāmayinam pāṇḍvāmayinau pāṇḍvāmayinaḥ
Instrumentalpāṇḍvāmayinā pāṇḍvāmayibhyām pāṇḍvāmayibhiḥ
Dativepāṇḍvāmayine pāṇḍvāmayibhyām pāṇḍvāmayibhyaḥ
Ablativepāṇḍvāmayinaḥ pāṇḍvāmayibhyām pāṇḍvāmayibhyaḥ
Genitivepāṇḍvāmayinaḥ pāṇḍvāmayinoḥ pāṇḍvāmayinām
Locativepāṇḍvāmayini pāṇḍvāmayinoḥ pāṇḍvāmayiṣu

Compound pāṇḍvāmayi -

Adverb -pāṇḍvāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria