Declension table of ?pāṇḍvāmaya

Deva

MasculineSingularDualPlural
Nominativepāṇḍvāmayaḥ pāṇḍvāmayau pāṇḍvāmayāḥ
Vocativepāṇḍvāmaya pāṇḍvāmayau pāṇḍvāmayāḥ
Accusativepāṇḍvāmayam pāṇḍvāmayau pāṇḍvāmayān
Instrumentalpāṇḍvāmayena pāṇḍvāmayābhyām pāṇḍvāmayaiḥ pāṇḍvāmayebhiḥ
Dativepāṇḍvāmayāya pāṇḍvāmayābhyām pāṇḍvāmayebhyaḥ
Ablativepāṇḍvāmayāt pāṇḍvāmayābhyām pāṇḍvāmayebhyaḥ
Genitivepāṇḍvāmayasya pāṇḍvāmayayoḥ pāṇḍvāmayānām
Locativepāṇḍvāmaye pāṇḍvāmayayoḥ pāṇḍvāmayeṣu

Compound pāṇḍvāmaya -

Adverb -pāṇḍvāmayam -pāṇḍvāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria