Declension table of ?pāṇḍva

Deva

MasculineSingularDualPlural
Nominativepāṇḍvaḥ pāṇḍvau pāṇḍvāḥ
Vocativepāṇḍva pāṇḍvau pāṇḍvāḥ
Accusativepāṇḍvam pāṇḍvau pāṇḍvān
Instrumentalpāṇḍvena pāṇḍvābhyām pāṇḍvaiḥ pāṇḍvebhiḥ
Dativepāṇḍvāya pāṇḍvābhyām pāṇḍvebhyaḥ
Ablativepāṇḍvāt pāṇḍvābhyām pāṇḍvebhyaḥ
Genitivepāṇḍvasya pāṇḍvayoḥ pāṇḍvānām
Locativepāṇḍve pāṇḍvayoḥ pāṇḍveṣu

Compound pāṇḍva -

Adverb -pāṇḍvam -pāṇḍvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria