Declension table of ?pāṇḍuśarkarā

Deva

FeminineSingularDualPlural
Nominativepāṇḍuśarkarā pāṇḍuśarkare pāṇḍuśarkarāḥ
Vocativepāṇḍuśarkare pāṇḍuśarkare pāṇḍuśarkarāḥ
Accusativepāṇḍuśarkarām pāṇḍuśarkare pāṇḍuśarkarāḥ
Instrumentalpāṇḍuśarkarayā pāṇḍuśarkarābhyām pāṇḍuśarkarābhiḥ
Dativepāṇḍuśarkarāyai pāṇḍuśarkarābhyām pāṇḍuśarkarābhyaḥ
Ablativepāṇḍuśarkarāyāḥ pāṇḍuśarkarābhyām pāṇḍuśarkarābhyaḥ
Genitivepāṇḍuśarkarāyāḥ pāṇḍuśarkarayoḥ pāṇḍuśarkarāṇām
Locativepāṇḍuśarkarāyām pāṇḍuśarkarayoḥ pāṇḍuśarkarāsu

Adverb -pāṇḍuśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria