Declension table of ?pāṇḍūka

Deva

MasculineSingularDualPlural
Nominativepāṇḍūkaḥ pāṇḍūkau pāṇḍūkāḥ
Vocativepāṇḍūka pāṇḍūkau pāṇḍūkāḥ
Accusativepāṇḍūkam pāṇḍūkau pāṇḍūkān
Instrumentalpāṇḍūkena pāṇḍūkābhyām pāṇḍūkaiḥ pāṇḍūkebhiḥ
Dativepāṇḍūkāya pāṇḍūkābhyām pāṇḍūkebhyaḥ
Ablativepāṇḍūkāt pāṇḍūkābhyām pāṇḍūkebhyaḥ
Genitivepāṇḍūkasya pāṇḍūkayoḥ pāṇḍūkānām
Locativepāṇḍūke pāṇḍūkayoḥ pāṇḍūkeṣu

Compound pāṇḍūka -

Adverb -pāṇḍūkam -pāṇḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria