Declension table of ?pāṇḍutīrtha

Deva

NeuterSingularDualPlural
Nominativepāṇḍutīrtham pāṇḍutīrthe pāṇḍutīrthāni
Vocativepāṇḍutīrtha pāṇḍutīrthe pāṇḍutīrthāni
Accusativepāṇḍutīrtham pāṇḍutīrthe pāṇḍutīrthāni
Instrumentalpāṇḍutīrthena pāṇḍutīrthābhyām pāṇḍutīrthaiḥ
Dativepāṇḍutīrthāya pāṇḍutīrthābhyām pāṇḍutīrthebhyaḥ
Ablativepāṇḍutīrthāt pāṇḍutīrthābhyām pāṇḍutīrthebhyaḥ
Genitivepāṇḍutīrthasya pāṇḍutīrthayoḥ pāṇḍutīrthānām
Locativepāṇḍutīrthe pāṇḍutīrthayoḥ pāṇḍutīrtheṣu

Compound pāṇḍutīrtha -

Adverb -pāṇḍutīrtham -pāṇḍutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria