Declension table of ?pāṇḍusūdanarasa

Deva

MasculineSingularDualPlural
Nominativepāṇḍusūdanarasaḥ pāṇḍusūdanarasau pāṇḍusūdanarasāḥ
Vocativepāṇḍusūdanarasa pāṇḍusūdanarasau pāṇḍusūdanarasāḥ
Accusativepāṇḍusūdanarasam pāṇḍusūdanarasau pāṇḍusūdanarasān
Instrumentalpāṇḍusūdanarasena pāṇḍusūdanarasābhyām pāṇḍusūdanarasaiḥ pāṇḍusūdanarasebhiḥ
Dativepāṇḍusūdanarasāya pāṇḍusūdanarasābhyām pāṇḍusūdanarasebhyaḥ
Ablativepāṇḍusūdanarasāt pāṇḍusūdanarasābhyām pāṇḍusūdanarasebhyaḥ
Genitivepāṇḍusūdanarasasya pāṇḍusūdanarasayoḥ pāṇḍusūdanarasānām
Locativepāṇḍusūdanarase pāṇḍusūdanarasayoḥ pāṇḍusūdanaraseṣu

Compound pāṇḍusūdanarasa -

Adverb -pāṇḍusūdanarasam -pāṇḍusūdanarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria