Declension table of ?pāṇḍusikata

Deva

MasculineSingularDualPlural
Nominativepāṇḍusikataḥ pāṇḍusikatau pāṇḍusikatāḥ
Vocativepāṇḍusikata pāṇḍusikatau pāṇḍusikatāḥ
Accusativepāṇḍusikatam pāṇḍusikatau pāṇḍusikatān
Instrumentalpāṇḍusikatena pāṇḍusikatābhyām pāṇḍusikataiḥ pāṇḍusikatebhiḥ
Dativepāṇḍusikatāya pāṇḍusikatābhyām pāṇḍusikatebhyaḥ
Ablativepāṇḍusikatāt pāṇḍusikatābhyām pāṇḍusikatebhyaḥ
Genitivepāṇḍusikatasya pāṇḍusikatayoḥ pāṇḍusikatānām
Locativepāṇḍusikate pāṇḍusikatayoḥ pāṇḍusikateṣu

Compound pāṇḍusikata -

Adverb -pāṇḍusikatam -pāṇḍusikatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria