Declension table of ?pāṇḍurogin

Deva

MasculineSingularDualPlural
Nominativepāṇḍurogī pāṇḍurogiṇau pāṇḍurogiṇaḥ
Vocativepāṇḍurogin pāṇḍurogiṇau pāṇḍurogiṇaḥ
Accusativepāṇḍurogiṇam pāṇḍurogiṇau pāṇḍurogiṇaḥ
Instrumentalpāṇḍurogiṇā pāṇḍurogibhyām pāṇḍurogibhiḥ
Dativepāṇḍurogiṇe pāṇḍurogibhyām pāṇḍurogibhyaḥ
Ablativepāṇḍurogiṇaḥ pāṇḍurogibhyām pāṇḍurogibhyaḥ
Genitivepāṇḍurogiṇaḥ pāṇḍurogiṇoḥ pāṇḍurogiṇām
Locativepāṇḍurogiṇi pāṇḍurogiṇoḥ pāṇḍurogiṣu

Compound pāṇḍurogi -

Adverb -pāṇḍurogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria