Declension table of ?pāṇḍurogiṇī

Deva

FeminineSingularDualPlural
Nominativepāṇḍurogiṇī pāṇḍurogiṇyau pāṇḍurogiṇyaḥ
Vocativepāṇḍurogiṇi pāṇḍurogiṇyau pāṇḍurogiṇyaḥ
Accusativepāṇḍurogiṇīm pāṇḍurogiṇyau pāṇḍurogiṇīḥ
Instrumentalpāṇḍurogiṇyā pāṇḍurogiṇībhyām pāṇḍurogiṇībhiḥ
Dativepāṇḍurogiṇyai pāṇḍurogiṇībhyām pāṇḍurogiṇībhyaḥ
Ablativepāṇḍurogiṇyāḥ pāṇḍurogiṇībhyām pāṇḍurogiṇībhyaḥ
Genitivepāṇḍurogiṇyāḥ pāṇḍurogiṇyoḥ pāṇḍurogiṇīnām
Locativepāṇḍurogiṇyām pāṇḍurogiṇyoḥ pāṇḍurogiṇīṣu

Compound pāṇḍurogiṇi - pāṇḍurogiṇī -

Adverb -pāṇḍurogiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria