Declension table of pāṇḍuroganāśanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇḍuroganāśanā | pāṇḍuroganāśane | pāṇḍuroganāśanāḥ |
Vocative | pāṇḍuroganāśane | pāṇḍuroganāśane | pāṇḍuroganāśanāḥ |
Accusative | pāṇḍuroganāśanām | pāṇḍuroganāśane | pāṇḍuroganāśanāḥ |
Instrumental | pāṇḍuroganāśanayā | pāṇḍuroganāśanābhyām | pāṇḍuroganāśanābhiḥ |
Dative | pāṇḍuroganāśanāyai | pāṇḍuroganāśanābhyām | pāṇḍuroganāśanābhyaḥ |
Ablative | pāṇḍuroganāśanāyāḥ | pāṇḍuroganāśanābhyām | pāṇḍuroganāśanābhyaḥ |
Genitive | pāṇḍuroganāśanāyāḥ | pāṇḍuroganāśanayoḥ | pāṇḍuroganāśanānām |
Locative | pāṇḍuroganāśanāyām | pāṇḍuroganāśanayoḥ | pāṇḍuroganāśanāsu |