Declension table of ?pāṇḍuroganāśana

Deva

NeuterSingularDualPlural
Nominativepāṇḍuroganāśanam pāṇḍuroganāśane pāṇḍuroganāśanāni
Vocativepāṇḍuroganāśana pāṇḍuroganāśane pāṇḍuroganāśanāni
Accusativepāṇḍuroganāśanam pāṇḍuroganāśane pāṇḍuroganāśanāni
Instrumentalpāṇḍuroganāśanena pāṇḍuroganāśanābhyām pāṇḍuroganāśanaiḥ
Dativepāṇḍuroganāśanāya pāṇḍuroganāśanābhyām pāṇḍuroganāśanebhyaḥ
Ablativepāṇḍuroganāśanāt pāṇḍuroganāśanābhyām pāṇḍuroganāśanebhyaḥ
Genitivepāṇḍuroganāśanasya pāṇḍuroganāśanayoḥ pāṇḍuroganāśanānām
Locativepāṇḍuroganāśane pāṇḍuroganāśanayoḥ pāṇḍuroganāśaneṣu

Compound pāṇḍuroganāśana -

Adverb -pāṇḍuroganāśanam -pāṇḍuroganāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria