Declension table of ?pāṇḍurogaghnā

Deva

FeminineSingularDualPlural
Nominativepāṇḍurogaghnā pāṇḍurogaghne pāṇḍurogaghnāḥ
Vocativepāṇḍurogaghne pāṇḍurogaghne pāṇḍurogaghnāḥ
Accusativepāṇḍurogaghnām pāṇḍurogaghne pāṇḍurogaghnāḥ
Instrumentalpāṇḍurogaghnayā pāṇḍurogaghnābhyām pāṇḍurogaghnābhiḥ
Dativepāṇḍurogaghnāyai pāṇḍurogaghnābhyām pāṇḍurogaghnābhyaḥ
Ablativepāṇḍurogaghnāyāḥ pāṇḍurogaghnābhyām pāṇḍurogaghnābhyaḥ
Genitivepāṇḍurogaghnāyāḥ pāṇḍurogaghnayoḥ pāṇḍurogaghnānām
Locativepāṇḍurogaghnāyām pāṇḍurogaghnayoḥ pāṇḍurogaghnāsu

Adverb -pāṇḍurogaghnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria