Declension table of ?pāṇḍurogaghna

Deva

NeuterSingularDualPlural
Nominativepāṇḍurogaghnam pāṇḍurogaghne pāṇḍurogaghnāni
Vocativepāṇḍurogaghna pāṇḍurogaghne pāṇḍurogaghnāni
Accusativepāṇḍurogaghnam pāṇḍurogaghne pāṇḍurogaghnāni
Instrumentalpāṇḍurogaghnena pāṇḍurogaghnābhyām pāṇḍurogaghnaiḥ
Dativepāṇḍurogaghnāya pāṇḍurogaghnābhyām pāṇḍurogaghnebhyaḥ
Ablativepāṇḍurogaghnāt pāṇḍurogaghnābhyām pāṇḍurogaghnebhyaḥ
Genitivepāṇḍurogaghnasya pāṇḍurogaghnayoḥ pāṇḍurogaghnānām
Locativepāṇḍurogaghne pāṇḍurogaghnayoḥ pāṇḍurogaghneṣu

Compound pāṇḍurogaghna -

Adverb -pāṇḍurogaghnam -pāṇḍurogaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria