Declension table of ?pāṇḍurogaghna

Deva

MasculineSingularDualPlural
Nominativepāṇḍurogaghnaḥ pāṇḍurogaghnau pāṇḍurogaghnāḥ
Vocativepāṇḍurogaghna pāṇḍurogaghnau pāṇḍurogaghnāḥ
Accusativepāṇḍurogaghnam pāṇḍurogaghnau pāṇḍurogaghnān
Instrumentalpāṇḍurogaghnena pāṇḍurogaghnābhyām pāṇḍurogaghnaiḥ pāṇḍurogaghnebhiḥ
Dativepāṇḍurogaghnāya pāṇḍurogaghnābhyām pāṇḍurogaghnebhyaḥ
Ablativepāṇḍurogaghnāt pāṇḍurogaghnābhyām pāṇḍurogaghnebhyaḥ
Genitivepāṇḍurogaghnasya pāṇḍurogaghnayoḥ pāṇḍurogaghnānām
Locativepāṇḍurogaghne pāṇḍurogaghnayoḥ pāṇḍurogaghneṣu

Compound pāṇḍurogaghna -

Adverb -pāṇḍurogaghnam -pāṇḍurogaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria