Declension table of ?pāṇḍuroga

Deva

MasculineSingularDualPlural
Nominativepāṇḍurogaḥ pāṇḍurogau pāṇḍurogāḥ
Vocativepāṇḍuroga pāṇḍurogau pāṇḍurogāḥ
Accusativepāṇḍurogam pāṇḍurogau pāṇḍurogān
Instrumentalpāṇḍurogeṇa pāṇḍurogābhyām pāṇḍurogaiḥ pāṇḍurogebhiḥ
Dativepāṇḍurogāya pāṇḍurogābhyām pāṇḍurogebhyaḥ
Ablativepāṇḍurogāt pāṇḍurogābhyām pāṇḍurogebhyaḥ
Genitivepāṇḍurogasya pāṇḍurogayoḥ pāṇḍurogāṇām
Locativepāṇḍuroge pāṇḍurogayoḥ pāṇḍurogeṣu

Compound pāṇḍuroga -

Adverb -pāṇḍurogam -pāṇḍurogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria