Declension table of ?pāṇḍuritā

Deva

FeminineSingularDualPlural
Nominativepāṇḍuritā pāṇḍurite pāṇḍuritāḥ
Vocativepāṇḍurite pāṇḍurite pāṇḍuritāḥ
Accusativepāṇḍuritām pāṇḍurite pāṇḍuritāḥ
Instrumentalpāṇḍuritayā pāṇḍuritābhyām pāṇḍuritābhiḥ
Dativepāṇḍuritāyai pāṇḍuritābhyām pāṇḍuritābhyaḥ
Ablativepāṇḍuritāyāḥ pāṇḍuritābhyām pāṇḍuritābhyaḥ
Genitivepāṇḍuritāyāḥ pāṇḍuritayoḥ pāṇḍuritānām
Locativepāṇḍuritāyām pāṇḍuritayoḥ pāṇḍuritāsu

Adverb -pāṇḍuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria