Declension table of ?pāṇḍurita

Deva

MasculineSingularDualPlural
Nominativepāṇḍuritaḥ pāṇḍuritau pāṇḍuritāḥ
Vocativepāṇḍurita pāṇḍuritau pāṇḍuritāḥ
Accusativepāṇḍuritam pāṇḍuritau pāṇḍuritān
Instrumentalpāṇḍuritena pāṇḍuritābhyām pāṇḍuritaiḥ pāṇḍuritebhiḥ
Dativepāṇḍuritāya pāṇḍuritābhyām pāṇḍuritebhyaḥ
Ablativepāṇḍuritāt pāṇḍuritābhyām pāṇḍuritebhyaḥ
Genitivepāṇḍuritasya pāṇḍuritayoḥ pāṇḍuritānām
Locativepāṇḍurite pāṇḍuritayoḥ pāṇḍuriteṣu

Compound pāṇḍurita -

Adverb -pāṇḍuritam -pāṇḍuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria