Declension table of ?pāṇḍurikā

Deva

FeminineSingularDualPlural
Nominativepāṇḍurikā pāṇḍurike pāṇḍurikāḥ
Vocativepāṇḍurike pāṇḍurike pāṇḍurikāḥ
Accusativepāṇḍurikām pāṇḍurike pāṇḍurikāḥ
Instrumentalpāṇḍurikayā pāṇḍurikābhyām pāṇḍurikābhiḥ
Dativepāṇḍurikāyai pāṇḍurikābhyām pāṇḍurikābhyaḥ
Ablativepāṇḍurikāyāḥ pāṇḍurikābhyām pāṇḍurikābhyaḥ
Genitivepāṇḍurikāyāḥ pāṇḍurikayoḥ pāṇḍurikāṇām
Locativepāṇḍurikāyām pāṇḍurikayoḥ pāṇḍurikāsu

Adverb -pāṇḍurikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria