Declension table of ?pāṇḍurīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepāṇḍurīkaraṇam pāṇḍurīkaraṇe pāṇḍurīkaraṇāni
Vocativepāṇḍurīkaraṇa pāṇḍurīkaraṇe pāṇḍurīkaraṇāni
Accusativepāṇḍurīkaraṇam pāṇḍurīkaraṇe pāṇḍurīkaraṇāni
Instrumentalpāṇḍurīkaraṇena pāṇḍurīkaraṇābhyām pāṇḍurīkaraṇaiḥ
Dativepāṇḍurīkaraṇāya pāṇḍurīkaraṇābhyām pāṇḍurīkaraṇebhyaḥ
Ablativepāṇḍurīkaraṇāt pāṇḍurīkaraṇābhyām pāṇḍurīkaraṇebhyaḥ
Genitivepāṇḍurīkaraṇasya pāṇḍurīkaraṇayoḥ pāṇḍurīkaraṇānām
Locativepāṇḍurīkaraṇe pāṇḍurīkaraṇayoḥ pāṇḍurīkaraṇeṣu

Compound pāṇḍurīkaraṇa -

Adverb -pāṇḍurīkaraṇam -pāṇḍurīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria