Declension table of ?pāṇḍurekṣu

Deva

MasculineSingularDualPlural
Nominativepāṇḍurekṣuḥ pāṇḍurekṣū pāṇḍurekṣavaḥ
Vocativepāṇḍurekṣo pāṇḍurekṣū pāṇḍurekṣavaḥ
Accusativepāṇḍurekṣum pāṇḍurekṣū pāṇḍurekṣūn
Instrumentalpāṇḍurekṣuṇā pāṇḍurekṣubhyām pāṇḍurekṣubhiḥ
Dativepāṇḍurekṣave pāṇḍurekṣubhyām pāṇḍurekṣubhyaḥ
Ablativepāṇḍurekṣoḥ pāṇḍurekṣubhyām pāṇḍurekṣubhyaḥ
Genitivepāṇḍurekṣoḥ pāṇḍurekṣvoḥ pāṇḍurekṣūṇām
Locativepāṇḍurekṣau pāṇḍurekṣvoḥ pāṇḍurekṣuṣu

Compound pāṇḍurekṣu -

Adverb -pāṇḍurekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria