Declension table of ?pāṇḍuravāsinī

Deva

FeminineSingularDualPlural
Nominativepāṇḍuravāsinī pāṇḍuravāsinyau pāṇḍuravāsinyaḥ
Vocativepāṇḍuravāsini pāṇḍuravāsinyau pāṇḍuravāsinyaḥ
Accusativepāṇḍuravāsinīm pāṇḍuravāsinyau pāṇḍuravāsinīḥ
Instrumentalpāṇḍuravāsinyā pāṇḍuravāsinībhyām pāṇḍuravāsinībhiḥ
Dativepāṇḍuravāsinyai pāṇḍuravāsinībhyām pāṇḍuravāsinībhyaḥ
Ablativepāṇḍuravāsinyāḥ pāṇḍuravāsinībhyām pāṇḍuravāsinībhyaḥ
Genitivepāṇḍuravāsinyāḥ pāṇḍuravāsinyoḥ pāṇḍuravāsinīnām
Locativepāṇḍuravāsinyām pāṇḍuravāsinyoḥ pāṇḍuravāsinīṣu

Compound pāṇḍuravāsini - pāṇḍuravāsinī -

Adverb -pāṇḍuravāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria